Declension table of sapāda

Deva

NeuterSingularDualPlural
Nominativesapādam sapāde sapādāni
Vocativesapāda sapāde sapādāni
Accusativesapādam sapāde sapādāni
Instrumentalsapādena sapādābhyām sapādaiḥ
Dativesapādāya sapādābhyām sapādebhyaḥ
Ablativesapādāt sapādābhyām sapādebhyaḥ
Genitivesapādasya sapādayoḥ sapādānām
Locativesapāde sapādayoḥ sapādeṣu

Compound sapāda -

Adverb -sapādam -sapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria