Declension table of sanatkumāra

Deva

MasculineSingularDualPlural
Nominativesanatkumāraḥ sanatkumārau sanatkumārāḥ
Vocativesanatkumāra sanatkumārau sanatkumārāḥ
Accusativesanatkumāram sanatkumārau sanatkumārān
Instrumentalsanatkumāreṇa sanatkumārābhyām sanatkumāraiḥ sanatkumārebhiḥ
Dativesanatkumārāya sanatkumārābhyām sanatkumārebhyaḥ
Ablativesanatkumārāt sanatkumārābhyām sanatkumārebhyaḥ
Genitivesanatkumārasya sanatkumārayoḥ sanatkumārāṇām
Locativesanatkumāre sanatkumārayoḥ sanatkumāreṣu

Compound sanatkumāra -

Adverb -sanatkumāram -sanatkumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria