सुबन्तावली सनन्दन

Roma

पुमान्एकद्विबहु
प्रथमासनन्दनः सनन्दनौ सनन्दनाः
सम्बोधनम्सनन्दन सनन्दनौ सनन्दनाः
द्वितीयासनन्दनम् सनन्दनौ सनन्दनान्
तृतीयासनन्दनेन सनन्दनाभ्याम् सनन्दनैः सनन्दनेभिः
चतुर्थीसनन्दनाय सनन्दनाभ्याम् सनन्दनेभ्यः
पञ्चमीसनन्दनात् सनन्दनाभ्याम् सनन्दनेभ्यः
षष्ठीसनन्दनस्य सनन्दनयोः सनन्दनानाम्
सप्तमीसनन्दने सनन्दनयोः सनन्दनेषु

समास सनन्दन

अव्यय ॰सनन्दनम् ॰सनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria