सुबन्तावली सनक

Roma

पुमान्एकद्विबहु
प्रथमासनकः सनकौ सनकाः
सम्बोधनम्सनक सनकौ सनकाः
द्वितीयासनकम् सनकौ सनकान्
तृतीयासनकेन सनकाभ्याम् सनकैः सनकेभिः
चतुर्थीसनकाय सनकाभ्याम् सनकेभ्यः
पञ्चमीसनकात् सनकाभ्याम् सनकेभ्यः
षष्ठीसनकस्य सनकयोः सनकानाम्
सप्तमीसनके सनकयोः सनकेषु

समास सनक

अव्यय ॰सनकम् ॰सनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria