Declension table of sanātha

Deva

NeuterSingularDualPlural
Nominativesanātham sanāthe sanāthāni
Vocativesanātha sanāthe sanāthāni
Accusativesanātham sanāthe sanāthāni
Instrumentalsanāthena sanāthābhyām sanāthaiḥ
Dativesanāthāya sanāthābhyām sanāthebhyaḥ
Ablativesanāthāt sanāthābhyām sanāthebhyaḥ
Genitivesanāthasya sanāthayoḥ sanāthānām
Locativesanāthe sanāthayoḥ sanātheṣu

Compound sanātha -

Adverb -sanātham -sanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria