Declension table of sanātanadharma

Deva

NeuterSingularDualPlural
Nominativesanātanadharmam sanātanadharme sanātanadharmāṇi
Vocativesanātanadharma sanātanadharme sanātanadharmāṇi
Accusativesanātanadharmam sanātanadharme sanātanadharmāṇi
Instrumentalsanātanadharmeṇa sanātanadharmābhyām sanātanadharmaiḥ
Dativesanātanadharmāya sanātanadharmābhyām sanātanadharmebhyaḥ
Ablativesanātanadharmāt sanātanadharmābhyām sanātanadharmebhyaḥ
Genitivesanātanadharmasya sanātanadharmayoḥ sanātanadharmāṇām
Locativesanātanadharme sanātanadharmayoḥ sanātanadharmeṣu

Compound sanātanadharma -

Adverb -sanātanadharmam -sanātanadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria