Declension table of sanābhi

Deva

FeminineSingularDualPlural
Nominativesanābhiḥ sanābhī sanābhayaḥ
Vocativesanābhe sanābhī sanābhayaḥ
Accusativesanābhim sanābhī sanābhīḥ
Instrumentalsanābhyā sanābhibhyām sanābhibhiḥ
Dativesanābhyai sanābhaye sanābhibhyām sanābhibhyaḥ
Ablativesanābhyāḥ sanābheḥ sanābhibhyām sanābhibhyaḥ
Genitivesanābhyāḥ sanābheḥ sanābhyoḥ sanābhīnām
Locativesanābhyām sanābhau sanābhyoḥ sanābhiṣu

Compound sanābhi -

Adverb -sanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria