सुबन्तावली सम्यक्प्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासम्यक्प्रयोगः सम्यक्प्रयोगौ सम्यक्प्रयोगाः
सम्बोधनम्सम्यक्प्रयोग सम्यक्प्रयोगौ सम्यक्प्रयोगाः
द्वितीयासम्यक्प्रयोगम् सम्यक्प्रयोगौ सम्यक्प्रयोगान्
तृतीयासम्यक्प्रयोगेण सम्यक्प्रयोगाभ्याम् सम्यक्प्रयोगैः सम्यक्प्रयोगेभिः
चतुर्थीसम्यक्प्रयोगाय सम्यक्प्रयोगाभ्याम् सम्यक्प्रयोगेभ्यः
पञ्चमीसम्यक्प्रयोगात् सम्यक्प्रयोगाभ्याम् सम्यक्प्रयोगेभ्यः
षष्ठीसम्यक्प्रयोगस्य सम्यक्प्रयोगयोः सम्यक्प्रयोगाणाम्
सप्तमीसम्यक्प्रयोगे सम्यक्प्रयोगयोः सम्यक्प्रयोगेषु

समास सम्यक्प्रयोग

अव्यय ॰सम्यक्प्रयोगम् ॰सम्यक्प्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria