Declension table of samyagvyāyāma

Deva

MasculineSingularDualPlural
Nominativesamyagvyāyāmaḥ samyagvyāyāmau samyagvyāyāmāḥ
Vocativesamyagvyāyāma samyagvyāyāmau samyagvyāyāmāḥ
Accusativesamyagvyāyāmam samyagvyāyāmau samyagvyāyāmān
Instrumentalsamyagvyāyāmena samyagvyāyāmābhyām samyagvyāyāmaiḥ samyagvyāyāmebhiḥ
Dativesamyagvyāyāmāya samyagvyāyāmābhyām samyagvyāyāmebhyaḥ
Ablativesamyagvyāyāmāt samyagvyāyāmābhyām samyagvyāyāmebhyaḥ
Genitivesamyagvyāyāmasya samyagvyāyāmayoḥ samyagvyāyāmānām
Locativesamyagvyāyāme samyagvyāyāmayoḥ samyagvyāyāmeṣu

Compound samyagvyāyāma -

Adverb -samyagvyāyāmam -samyagvyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria