Declension table of samyagvidya

Deva

NeuterSingularDualPlural
Nominativesamyagvidyam samyagvidye samyagvidyāni
Vocativesamyagvidya samyagvidye samyagvidyāni
Accusativesamyagvidyam samyagvidye samyagvidyāni
Instrumentalsamyagvidyena samyagvidyābhyām samyagvidyaiḥ
Dativesamyagvidyāya samyagvidyābhyām samyagvidyebhyaḥ
Ablativesamyagvidyāt samyagvidyābhyām samyagvidyebhyaḥ
Genitivesamyagvidyasya samyagvidyayoḥ samyagvidyānām
Locativesamyagvidye samyagvidyayoḥ samyagvidyeṣu

Compound samyagvidya -

Adverb -samyagvidyam -samyagvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria