Declension table of samyagvidya

Deva

MasculineSingularDualPlural
Nominativesamyagvidyaḥ samyagvidyau samyagvidyāḥ
Vocativesamyagvidya samyagvidyau samyagvidyāḥ
Accusativesamyagvidyam samyagvidyau samyagvidyān
Instrumentalsamyagvidyena samyagvidyābhyām samyagvidyaiḥ samyagvidyebhiḥ
Dativesamyagvidyāya samyagvidyābhyām samyagvidyebhyaḥ
Ablativesamyagvidyāt samyagvidyābhyām samyagvidyebhyaḥ
Genitivesamyagvidyasya samyagvidyayoḥ samyagvidyānām
Locativesamyagvidye samyagvidyayoḥ samyagvidyeṣu

Compound samyagvidya -

Adverb -samyagvidyam -samyagvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria