Declension table of samūhavimarśa

Deva

MasculineSingularDualPlural
Nominativesamūhavimarśaḥ samūhavimarśau samūhavimarśāḥ
Vocativesamūhavimarśa samūhavimarśau samūhavimarśāḥ
Accusativesamūhavimarśam samūhavimarśau samūhavimarśān
Instrumentalsamūhavimarśena samūhavimarśābhyām samūhavimarśaiḥ samūhavimarśebhiḥ
Dativesamūhavimarśāya samūhavimarśābhyām samūhavimarśebhyaḥ
Ablativesamūhavimarśāt samūhavimarśābhyām samūhavimarśebhyaḥ
Genitivesamūhavimarśasya samūhavimarśayoḥ samūhavimarśānām
Locativesamūhavimarśe samūhavimarśayoḥ samūhavimarśeṣu

Compound samūhavimarśa -

Adverb -samūhavimarśam -samūhavimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria