Declension table of samūhanī

Deva

FeminineSingularDualPlural
Nominativesamūhanī samūhanyau samūhanyaḥ
Vocativesamūhani samūhanyau samūhanyaḥ
Accusativesamūhanīm samūhanyau samūhanīḥ
Instrumentalsamūhanyā samūhanībhyām samūhanībhiḥ
Dativesamūhanyai samūhanībhyām samūhanībhyaḥ
Ablativesamūhanyāḥ samūhanībhyām samūhanībhyaḥ
Genitivesamūhanyāḥ samūhanyoḥ samūhanīnām
Locativesamūhanyām samūhanyoḥ samūhanīṣu

Compound samūhani - samūhanī -

Adverb -samūhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria