Declension table of samūhana

Deva

NeuterSingularDualPlural
Nominativesamūhanam samūhane samūhanāni
Vocativesamūhana samūhane samūhanāni
Accusativesamūhanam samūhane samūhanāni
Instrumentalsamūhanena samūhanābhyām samūhanaiḥ
Dativesamūhanāya samūhanābhyām samūhanebhyaḥ
Ablativesamūhanāt samūhanābhyām samūhanebhyaḥ
Genitivesamūhanasya samūhanayoḥ samūhanānām
Locativesamūhane samūhanayoḥ samūhaneṣu

Compound samūhana -

Adverb -samūhanam -samūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria