Declension table of samūhaka

Deva

MasculineSingularDualPlural
Nominativesamūhakaḥ samūhakau samūhakāḥ
Vocativesamūhaka samūhakau samūhakāḥ
Accusativesamūhakam samūhakau samūhakān
Instrumentalsamūhakena samūhakābhyām samūhakaiḥ samūhakebhiḥ
Dativesamūhakāya samūhakābhyām samūhakebhyaḥ
Ablativesamūhakāt samūhakābhyām samūhakebhyaḥ
Genitivesamūhakasya samūhakayoḥ samūhakānām
Locativesamūhake samūhakayoḥ samūhakeṣu

Compound samūhaka -

Adverb -samūhakam -samūhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria