Declension table of samūḍha

Deva

NeuterSingularDualPlural
Nominativesamūḍham samūḍhe samūḍhāni
Vocativesamūḍha samūḍhe samūḍhāni
Accusativesamūḍham samūḍhe samūḍhāni
Instrumentalsamūḍhena samūḍhābhyām samūḍhaiḥ
Dativesamūḍhāya samūḍhābhyām samūḍhebhyaḥ
Ablativesamūḍhāt samūḍhābhyām samūḍhebhyaḥ
Genitivesamūḍhasya samūḍhayoḥ samūḍhānām
Locativesamūḍhe samūḍhayoḥ samūḍheṣu

Compound samūḍha -

Adverb -samūḍham -samūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria