Declension table of samutthāna

Deva

NeuterSingularDualPlural
Nominativesamutthānam samutthāne samutthānāni
Vocativesamutthāna samutthāne samutthānāni
Accusativesamutthānam samutthāne samutthānāni
Instrumentalsamutthānena samutthānābhyām samutthānaiḥ
Dativesamutthānāya samutthānābhyām samutthānebhyaḥ
Ablativesamutthānāt samutthānābhyām samutthānebhyaḥ
Genitivesamutthānasya samutthānayoḥ samutthānānām
Locativesamutthāne samutthānayoḥ samutthāneṣu

Compound samutthāna -

Adverb -samutthānam -samutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria