Declension table of samutpāda

Deva

MasculineSingularDualPlural
Nominativesamutpādaḥ samutpādau samutpādāḥ
Vocativesamutpāda samutpādau samutpādāḥ
Accusativesamutpādam samutpādau samutpādān
Instrumentalsamutpādena samutpādābhyām samutpādaiḥ samutpādebhiḥ
Dativesamutpādāya samutpādābhyām samutpādebhyaḥ
Ablativesamutpādāt samutpādābhyām samutpādebhyaḥ
Genitivesamutpādasya samutpādayoḥ samutpādānām
Locativesamutpāde samutpādayoḥ samutpādeṣu

Compound samutpāda -

Adverb -samutpādam -samutpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria