Declension table of samupoṣita

Deva

NeuterSingularDualPlural
Nominativesamupoṣitam samupoṣite samupoṣitāni
Vocativesamupoṣita samupoṣite samupoṣitāni
Accusativesamupoṣitam samupoṣite samupoṣitāni
Instrumentalsamupoṣitena samupoṣitābhyām samupoṣitaiḥ
Dativesamupoṣitāya samupoṣitābhyām samupoṣitebhyaḥ
Ablativesamupoṣitāt samupoṣitābhyām samupoṣitebhyaḥ
Genitivesamupoṣitasya samupoṣitayoḥ samupoṣitānām
Locativesamupoṣite samupoṣitayoḥ samupoṣiteṣu

Compound samupoṣita -

Adverb -samupoṣitam -samupoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria