Declension table of samupoṣita

Deva

MasculineSingularDualPlural
Nominativesamupoṣitaḥ samupoṣitau samupoṣitāḥ
Vocativesamupoṣita samupoṣitau samupoṣitāḥ
Accusativesamupoṣitam samupoṣitau samupoṣitān
Instrumentalsamupoṣitena samupoṣitābhyām samupoṣitaiḥ samupoṣitebhiḥ
Dativesamupoṣitāya samupoṣitābhyām samupoṣitebhyaḥ
Ablativesamupoṣitāt samupoṣitābhyām samupoṣitebhyaḥ
Genitivesamupoṣitasya samupoṣitayoḥ samupoṣitānām
Locativesamupoṣite samupoṣitayoḥ samupoṣiteṣu

Compound samupoṣita -

Adverb -samupoṣitam -samupoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria