Declension table of samupaviṣṭa

Deva

NeuterSingularDualPlural
Nominativesamupaviṣṭam samupaviṣṭe samupaviṣṭāni
Vocativesamupaviṣṭa samupaviṣṭe samupaviṣṭāni
Accusativesamupaviṣṭam samupaviṣṭe samupaviṣṭāni
Instrumentalsamupaviṣṭena samupaviṣṭābhyām samupaviṣṭaiḥ
Dativesamupaviṣṭāya samupaviṣṭābhyām samupaviṣṭebhyaḥ
Ablativesamupaviṣṭāt samupaviṣṭābhyām samupaviṣṭebhyaḥ
Genitivesamupaviṣṭasya samupaviṣṭayoḥ samupaviṣṭānām
Locativesamupaviṣṭe samupaviṣṭayoḥ samupaviṣṭeṣu

Compound samupaviṣṭa -

Adverb -samupaviṣṭam -samupaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria