Declension table of samupagata

Deva

NeuterSingularDualPlural
Nominativesamupagatam samupagate samupagatāni
Vocativesamupagata samupagate samupagatāni
Accusativesamupagatam samupagate samupagatāni
Instrumentalsamupagatena samupagatābhyām samupagataiḥ
Dativesamupagatāya samupagatābhyām samupagatebhyaḥ
Ablativesamupagatāt samupagatābhyām samupagatebhyaḥ
Genitivesamupagatasya samupagatayoḥ samupagatānām
Locativesamupagate samupagatayoḥ samupagateṣu

Compound samupagata -

Adverb -samupagatam -samupagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria