Declension table of samupāśrita

Deva

MasculineSingularDualPlural
Nominativesamupāśritaḥ samupāśritau samupāśritāḥ
Vocativesamupāśrita samupāśritau samupāśritāḥ
Accusativesamupāśritam samupāśritau samupāśritān
Instrumentalsamupāśritena samupāśritābhyām samupāśritaiḥ samupāśritebhiḥ
Dativesamupāśritāya samupāśritābhyām samupāśritebhyaḥ
Ablativesamupāśritāt samupāśritābhyām samupāśritebhyaḥ
Genitivesamupāśritasya samupāśritayoḥ samupāśritānām
Locativesamupāśrite samupāśritayoḥ samupāśriteṣu

Compound samupāśrita -

Adverb -samupāśritam -samupāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria