Declension table of samupārjita

Deva

MasculineSingularDualPlural
Nominativesamupārjitaḥ samupārjitau samupārjitāḥ
Vocativesamupārjita samupārjitau samupārjitāḥ
Accusativesamupārjitam samupārjitau samupārjitān
Instrumentalsamupārjitena samupārjitābhyām samupārjitaiḥ samupārjitebhiḥ
Dativesamupārjitāya samupārjitābhyām samupārjitebhyaḥ
Ablativesamupārjitāt samupārjitābhyām samupārjitebhyaḥ
Genitivesamupārjitasya samupārjitayoḥ samupārjitānām
Locativesamupārjite samupārjitayoḥ samupārjiteṣu

Compound samupārjita -

Adverb -samupārjitam -samupārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria