Declension table of samupārjita

Deva

MasculineSingularDualPlural
Nominativesamupārjitaḥ samupārjitau samupārjitāḥ
Vocativesamupārjita samupārjitau samupārjitāḥ
Accusativesamupārjitam samupārjitau samupārjitān
Instrumentalsamupārjitena samupārjitābhyām samupārjitaiḥ
Dativesamupārjitāya samupārjitābhyām samupārjitebhyaḥ
Ablativesamupārjitāt samupārjitābhyām samupārjitebhyaḥ
Genitivesamupārjitasya samupārjitayoḥ samupārjitānām
Locativesamupārjite samupārjitayoḥ samupārjiteṣu

Compound samupārjita -

Adverb -samupārjitam -samupārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria