Declension table of samupāgata

Deva

NeuterSingularDualPlural
Nominativesamupāgatam samupāgate samupāgatāni
Vocativesamupāgata samupāgate samupāgatāni
Accusativesamupāgatam samupāgate samupāgatāni
Instrumentalsamupāgatena samupāgatābhyām samupāgataiḥ
Dativesamupāgatāya samupāgatābhyām samupāgatebhyaḥ
Ablativesamupāgatāt samupāgatābhyām samupāgatebhyaḥ
Genitivesamupāgatasya samupāgatayoḥ samupāgatānām
Locativesamupāgate samupāgatayoḥ samupāgateṣu

Compound samupāgata -

Adverb -samupāgatam -samupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria