Declension table of samudyata

Deva

MasculineSingularDualPlural
Nominativesamudyataḥ samudyatau samudyatāḥ
Vocativesamudyata samudyatau samudyatāḥ
Accusativesamudyatam samudyatau samudyatān
Instrumentalsamudyatena samudyatābhyām samudyataiḥ samudyatebhiḥ
Dativesamudyatāya samudyatābhyām samudyatebhyaḥ
Ablativesamudyatāt samudyatābhyām samudyatebhyaḥ
Genitivesamudyatasya samudyatayoḥ samudyatānām
Locativesamudyate samudyatayoḥ samudyateṣu

Compound samudyata -

Adverb -samudyatam -samudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria