Declension table of samudrayānagamana

Deva

NeuterSingularDualPlural
Nominativesamudrayānagamanam samudrayānagamane samudrayānagamanāni
Vocativesamudrayānagamana samudrayānagamane samudrayānagamanāni
Accusativesamudrayānagamanam samudrayānagamane samudrayānagamanāni
Instrumentalsamudrayānagamanena samudrayānagamanābhyām samudrayānagamanaiḥ
Dativesamudrayānagamanāya samudrayānagamanābhyām samudrayānagamanebhyaḥ
Ablativesamudrayānagamanāt samudrayānagamanābhyām samudrayānagamanebhyaḥ
Genitivesamudrayānagamanasya samudrayānagamanayoḥ samudrayānagamanānām
Locativesamudrayānagamane samudrayānagamanayoḥ samudrayānagamaneṣu

Compound samudrayānagamana -

Adverb -samudrayānagamanam -samudrayānagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria