Declension table of samudrasena

Deva

MasculineSingularDualPlural
Nominativesamudrasenaḥ samudrasenau samudrasenāḥ
Vocativesamudrasena samudrasenau samudrasenāḥ
Accusativesamudrasenam samudrasenau samudrasenān
Instrumentalsamudrasenena samudrasenābhyām samudrasenaiḥ samudrasenebhiḥ
Dativesamudrasenāya samudrasenābhyām samudrasenebhyaḥ
Ablativesamudrasenāt samudrasenābhyām samudrasenebhyaḥ
Genitivesamudrasenasya samudrasenayoḥ samudrasenānām
Locativesamudrasene samudrasenayoḥ samudraseneṣu

Compound samudrasena -

Adverb -samudrasenam -samudrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria