Declension table of samudgata

Deva

NeuterSingularDualPlural
Nominativesamudgatam samudgate samudgatāni
Vocativesamudgata samudgate samudgatāni
Accusativesamudgatam samudgate samudgatāni
Instrumentalsamudgatena samudgatābhyām samudgataiḥ
Dativesamudgatāya samudgatābhyām samudgatebhyaḥ
Ablativesamudgatāt samudgatābhyām samudgatebhyaḥ
Genitivesamudgatasya samudgatayoḥ samudgatānām
Locativesamudgate samudgatayoḥ samudgateṣu

Compound samudgata -

Adverb -samudgatam -samudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria