Declension table of samuddhāralāṅgūla

Deva

MasculineSingularDualPlural
Nominativesamuddhāralāṅgūlaḥ samuddhāralāṅgūlau samuddhāralāṅgūlāḥ
Vocativesamuddhāralāṅgūla samuddhāralāṅgūlau samuddhāralāṅgūlāḥ
Accusativesamuddhāralāṅgūlam samuddhāralāṅgūlau samuddhāralāṅgūlān
Instrumentalsamuddhāralāṅgūlena samuddhāralāṅgūlābhyām samuddhāralāṅgūlaiḥ samuddhāralāṅgūlebhiḥ
Dativesamuddhāralāṅgūlāya samuddhāralāṅgūlābhyām samuddhāralāṅgūlebhyaḥ
Ablativesamuddhāralāṅgūlāt samuddhāralāṅgūlābhyām samuddhāralāṅgūlebhyaḥ
Genitivesamuddhāralāṅgūlasya samuddhāralāṅgūlayoḥ samuddhāralāṅgūlānām
Locativesamuddhāralāṅgūle samuddhāralāṅgūlayoḥ samuddhāralāṅgūleṣu

Compound samuddhāralāṅgūla -

Adverb -samuddhāralāṅgūlam -samuddhāralāṅgūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria