Declension table of samuddhṛta

Deva

MasculineSingularDualPlural
Nominativesamuddhṛtaḥ samuddhṛtau samuddhṛtāḥ
Vocativesamuddhṛta samuddhṛtau samuddhṛtāḥ
Accusativesamuddhṛtam samuddhṛtau samuddhṛtān
Instrumentalsamuddhṛtena samuddhṛtābhyām samuddhṛtaiḥ samuddhṛtebhiḥ
Dativesamuddhṛtāya samuddhṛtābhyām samuddhṛtebhyaḥ
Ablativesamuddhṛtāt samuddhṛtābhyām samuddhṛtebhyaḥ
Genitivesamuddhṛtasya samuddhṛtayoḥ samuddhṛtānām
Locativesamuddhṛte samuddhṛtayoḥ samuddhṛteṣu

Compound samuddhṛta -

Adverb -samuddhṛtam -samuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria