Declension table of samuccita

Deva

NeuterSingularDualPlural
Nominativesamuccitam samuccite samuccitāni
Vocativesamuccita samuccite samuccitāni
Accusativesamuccitam samuccite samuccitāni
Instrumentalsamuccitena samuccitābhyām samuccitaiḥ
Dativesamuccitāya samuccitābhyām samuccitebhyaḥ
Ablativesamuccitāt samuccitābhyām samuccitebhyaḥ
Genitivesamuccitasya samuccitayoḥ samuccitānām
Locativesamuccite samuccitayoḥ samucciteṣu

Compound samuccita -

Adverb -samuccitam -samuccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria