Declension table of samuccita

Deva

MasculineSingularDualPlural
Nominativesamuccitaḥ samuccitau samuccitāḥ
Vocativesamuccita samuccitau samuccitāḥ
Accusativesamuccitam samuccitau samuccitān
Instrumentalsamuccitena samuccitābhyām samuccitaiḥ samuccitebhiḥ
Dativesamuccitāya samuccitābhyām samuccitebhyaḥ
Ablativesamuccitāt samuccitābhyām samuccitebhyaḥ
Genitivesamuccitasya samuccitayoḥ samuccitānām
Locativesamuccite samuccitayoḥ samucciteṣu

Compound samuccita -

Adverb -samuccitam -samuccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria