Declension table of ?samprapuṣpita

Deva

MasculineSingularDualPlural
Nominativesamprapuṣpitaḥ samprapuṣpitau samprapuṣpitāḥ
Vocativesamprapuṣpita samprapuṣpitau samprapuṣpitāḥ
Accusativesamprapuṣpitam samprapuṣpitau samprapuṣpitān
Instrumentalsamprapuṣpitena samprapuṣpitābhyām samprapuṣpitaiḥ samprapuṣpitebhiḥ
Dativesamprapuṣpitāya samprapuṣpitābhyām samprapuṣpitebhyaḥ
Ablativesamprapuṣpitāt samprapuṣpitābhyām samprapuṣpitebhyaḥ
Genitivesamprapuṣpitasya samprapuṣpitayoḥ samprapuṣpitānām
Locativesamprapuṣpite samprapuṣpitayoḥ samprapuṣpiteṣu

Compound samprapuṣpita -

Adverb -samprapuṣpitam -samprapuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria