सुबन्तावली ?सम्प्रपुष्पित

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रपुष्पितः सम्प्रपुष्पितौ सम्प्रपुष्पिताः
सम्बोधनम्सम्प्रपुष्पित सम्प्रपुष्पितौ सम्प्रपुष्पिताः
द्वितीयासम्प्रपुष्पितम् सम्प्रपुष्पितौ सम्प्रपुष्पितान्
तृतीयासम्प्रपुष्पितेन सम्प्रपुष्पिताभ्याम् सम्प्रपुष्पितैः सम्प्रपुष्पितेभिः
चतुर्थीसम्प्रपुष्पिताय सम्प्रपुष्पिताभ्याम् सम्प्रपुष्पितेभ्यः
पञ्चमीसम्प्रपुष्पितात् सम्प्रपुष्पिताभ्याम् सम्प्रपुष्पितेभ्यः
षष्ठीसम्प्रपुष्पितस्य सम्प्रपुष्पितयोः सम्प्रपुष्पितानाम्
सप्तमीसम्प्रपुष्पिते सम्प्रपुष्पितयोः सम्प्रपुष्पितेषु

समास सम्प्रपुष्पित

अव्यय ॰सम्प्रपुष्पितम् ॰सम्प्रपुष्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria