Declension table of ?sampramārga

Deva

MasculineSingularDualPlural
Nominativesampramārgaḥ sampramārgau sampramārgāḥ
Vocativesampramārga sampramārgau sampramārgāḥ
Accusativesampramārgam sampramārgau sampramārgān
Instrumentalsampramārgeṇa sampramārgābhyām sampramārgaiḥ sampramārgebhiḥ
Dativesampramārgāya sampramārgābhyām sampramārgebhyaḥ
Ablativesampramārgāt sampramārgābhyām sampramārgebhyaḥ
Genitivesampramārgasya sampramārgayoḥ sampramārgāṇām
Locativesampramārge sampramārgayoḥ sampramārgeṣu

Compound sampramārga -

Adverb -sampramārgam -sampramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria