सुबन्तावली ?सम्प्रमार्ग

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रमार्गः सम्प्रमार्गौ सम्प्रमार्गाः
सम्बोधनम्सम्प्रमार्ग सम्प्रमार्गौ सम्प्रमार्गाः
द्वितीयासम्प्रमार्गम् सम्प्रमार्गौ सम्प्रमार्गान्
तृतीयासम्प्रमार्गेण सम्प्रमार्गाभ्याम् सम्प्रमार्गैः सम्प्रमार्गेभिः
चतुर्थीसम्प्रमार्गाय सम्प्रमार्गाभ्याम् सम्प्रमार्गेभ्यः
पञ्चमीसम्प्रमार्गात् सम्प्रमार्गाभ्याम् सम्प्रमार्गेभ्यः
षष्ठीसम्प्रमार्गस्य सम्प्रमार्गयोः सम्प्रमार्गाणाम्
सप्तमीसम्प्रमार्गे सम्प्रमार्गयोः सम्प्रमार्गेषु

समास सम्प्रमार्ग

अव्यय ॰सम्प्रमार्गम् ॰सम्प्रमार्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria