Declension table of sampraharṣṇā

Deva

FeminineSingularDualPlural
Nominativesampraharṣṇā sampraharṣṇe sampraharṣṇāḥ
Vocativesampraharṣṇe sampraharṣṇe sampraharṣṇāḥ
Accusativesampraharṣṇām sampraharṣṇe sampraharṣṇāḥ
Instrumentalsampraharṣṇayā sampraharṣṇābhyām sampraharṣṇābhiḥ
Dativesampraharṣṇāyai sampraharṣṇābhyām sampraharṣṇābhyaḥ
Ablativesampraharṣṇāyāḥ sampraharṣṇābhyām sampraharṣṇābhyaḥ
Genitivesampraharṣṇāyāḥ sampraharṣṇayoḥ sampraharṣṇānām
Locativesampraharṣṇāyām sampraharṣṇayoḥ sampraharṣṇāsu

Adverb -sampraharṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria