Declension table of ?samprahṛṣṭatanūruha

Deva

NeuterSingularDualPlural
Nominativesamprahṛṣṭatanūruham samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāṇi
Vocativesamprahṛṣṭatanūruha samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāṇi
Accusativesamprahṛṣṭatanūruham samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāṇi
Instrumentalsamprahṛṣṭatanūruheṇa samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhaiḥ
Dativesamprahṛṣṭatanūruhāya samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhebhyaḥ
Ablativesamprahṛṣṭatanūruhāt samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhebhyaḥ
Genitivesamprahṛṣṭatanūruhasya samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruhāṇām
Locativesamprahṛṣṭatanūruhe samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruheṣu

Compound samprahṛṣṭatanūruha -

Adverb -samprahṛṣṭatanūruham -samprahṛṣṭatanūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria