सुबन्तावली ?सम्प्रहृष्टतनूरुह

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्प्रहृष्टतनूरुहम् सम्प्रहृष्टतनूरुहे सम्प्रहृष्टतनूरुहाणि
सम्बोधनम्सम्प्रहृष्टतनूरुह सम्प्रहृष्टतनूरुहे सम्प्रहृष्टतनूरुहाणि
द्वितीयासम्प्रहृष्टतनूरुहम् सम्प्रहृष्टतनूरुहे सम्प्रहृष्टतनूरुहाणि
तृतीयासम्प्रहृष्टतनूरुहेण सम्प्रहृष्टतनूरुहाभ्याम् सम्प्रहृष्टतनूरुहैः
चतुर्थीसम्प्रहृष्टतनूरुहाय सम्प्रहृष्टतनूरुहाभ्याम् सम्प्रहृष्टतनूरुहेभ्यः
पञ्चमीसम्प्रहृष्टतनूरुहात् सम्प्रहृष्टतनूरुहाभ्याम् सम्प्रहृष्टतनूरुहेभ्यः
षष्ठीसम्प्रहृष्टतनूरुहस्य सम्प्रहृष्टतनूरुहयोः सम्प्रहृष्टतनूरुहाणाम्
सप्तमीसम्प्रहृष्टतनूरुहे सम्प्रहृष्टतनूरुहयोः सम्प्रहृष्टतनूरुहेषु

समास सम्प्रहृष्टतनूरुह

अव्यय ॰सम्प्रहृष्टतनूरुहम् ॰सम्प्रहृष्टतनूरुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria