Declension table of samprahṛṣṭamukha

Deva

MasculineSingularDualPlural
Nominativesamprahṛṣṭamukhaḥ samprahṛṣṭamukhau samprahṛṣṭamukhāḥ
Vocativesamprahṛṣṭamukha samprahṛṣṭamukhau samprahṛṣṭamukhāḥ
Accusativesamprahṛṣṭamukham samprahṛṣṭamukhau samprahṛṣṭamukhān
Instrumentalsamprahṛṣṭamukhena samprahṛṣṭamukhābhyām samprahṛṣṭamukhaiḥ
Dativesamprahṛṣṭamukhāya samprahṛṣṭamukhābhyām samprahṛṣṭamukhebhyaḥ
Ablativesamprahṛṣṭamukhāt samprahṛṣṭamukhābhyām samprahṛṣṭamukhebhyaḥ
Genitivesamprahṛṣṭamukhasya samprahṛṣṭamukhayoḥ samprahṛṣṭamukhānām
Locativesamprahṛṣṭamukhe samprahṛṣṭamukhayoḥ samprahṛṣṭamukheṣu

Compound samprahṛṣṭamukha -

Adverb -samprahṛṣṭamukham -samprahṛṣṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria