सुबन्तावली ?सम्प्रहृष्टमुख

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रहृष्टमुखः सम्प्रहृष्टमुखौ सम्प्रहृष्टमुखाः
सम्बोधनम्सम्प्रहृष्टमुख सम्प्रहृष्टमुखौ सम्प्रहृष्टमुखाः
द्वितीयासम्प्रहृष्टमुखम् सम्प्रहृष्टमुखौ सम्प्रहृष्टमुखान्
तृतीयासम्प्रहृष्टमुखेन सम्प्रहृष्टमुखाभ्याम् सम्प्रहृष्टमुखैः सम्प्रहृष्टमुखेभिः
चतुर्थीसम्प्रहृष्टमुखाय सम्प्रहृष्टमुखाभ्याम् सम्प्रहृष्टमुखेभ्यः
पञ्चमीसम्प्रहृष्टमुखात् सम्प्रहृष्टमुखाभ्याम् सम्प्रहृष्टमुखेभ्यः
षष्ठीसम्प्रहृष्टमुखस्य सम्प्रहृष्टमुखयोः सम्प्रहृष्टमुखानाम्
सप्तमीसम्प्रहृष्टमुखे सम्प्रहृष्टमुखयोः सम्प्रहृष्टमुखेषु

समास सम्प्रहृष्टमुख

अव्यय ॰सम्प्रहृष्टमुखम् ॰सम्प्रहृष्टमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria