सुबन्तावली ?सम्प्रदिष्ट

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रदिष्टः सम्प्रदिष्टौ सम्प्रदिष्टाः
सम्बोधनम्सम्प्रदिष्ट सम्प्रदिष्टौ सम्प्रदिष्टाः
द्वितीयासम्प्रदिष्टम् सम्प्रदिष्टौ सम्प्रदिष्टान्
तृतीयासम्प्रदिष्टेन सम्प्रदिष्टाभ्याम् सम्प्रदिष्टैः सम्प्रदिष्टेभिः
चतुर्थीसम्प्रदिष्टाय सम्प्रदिष्टाभ्याम् सम्प्रदिष्टेभ्यः
पञ्चमीसम्प्रदिष्टात् सम्प्रदिष्टाभ्याम् सम्प्रदिष्टेभ्यः
षष्ठीसम्प्रदिष्टस्य सम्प्रदिष्टयोः सम्प्रदिष्टानाम्
सप्तमीसम्प्रदिष्टे सम्प्रदिष्टयोः सम्प्रदिष्टेषु

समास सम्प्रदिष्ट

अव्यय ॰सम्प्रदिष्टम् ॰सम्प्रदिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria