Declension table of ?sampradiṣṭa

Deva

MasculineSingularDualPlural
Nominativesampradiṣṭaḥ sampradiṣṭau sampradiṣṭāḥ
Vocativesampradiṣṭa sampradiṣṭau sampradiṣṭāḥ
Accusativesampradiṣṭam sampradiṣṭau sampradiṣṭān
Instrumentalsampradiṣṭena sampradiṣṭābhyām sampradiṣṭaiḥ sampradiṣṭebhiḥ
Dativesampradiṣṭāya sampradiṣṭābhyām sampradiṣṭebhyaḥ
Ablativesampradiṣṭāt sampradiṣṭābhyām sampradiṣṭebhyaḥ
Genitivesampradiṣṭasya sampradiṣṭayoḥ sampradiṣṭānām
Locativesampradiṣṭe sampradiṣṭayoḥ sampradiṣṭeṣu

Compound sampradiṣṭa -

Adverb -sampradiṣṭam -sampradiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria