Declension table of ?sampraṣṭavya

Deva

MasculineSingularDualPlural
Nominativesampraṣṭavyaḥ sampraṣṭavyau sampraṣṭavyāḥ
Vocativesampraṣṭavya sampraṣṭavyau sampraṣṭavyāḥ
Accusativesampraṣṭavyam sampraṣṭavyau sampraṣṭavyān
Instrumentalsampraṣṭavyena sampraṣṭavyābhyām sampraṣṭavyaiḥ sampraṣṭavyebhiḥ
Dativesampraṣṭavyāya sampraṣṭavyābhyām sampraṣṭavyebhyaḥ
Ablativesampraṣṭavyāt sampraṣṭavyābhyām sampraṣṭavyebhyaḥ
Genitivesampraṣṭavyasya sampraṣṭavyayoḥ sampraṣṭavyānām
Locativesampraṣṭavye sampraṣṭavyayoḥ sampraṣṭavyeṣu

Compound sampraṣṭavya -

Adverb -sampraṣṭavyam -sampraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria