सुबन्तावली ?सम्प्रष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रष्टव्यः सम्प्रष्टव्यौ सम्प्रष्टव्याः
सम्बोधनम्सम्प्रष्टव्य सम्प्रष्टव्यौ सम्प्रष्टव्याः
द्वितीयासम्प्रष्टव्यम् सम्प्रष्टव्यौ सम्प्रष्टव्यान्
तृतीयासम्प्रष्टव्येन सम्प्रष्टव्याभ्याम् सम्प्रष्टव्यैः सम्प्रष्टव्येभिः
चतुर्थीसम्प्रष्टव्याय सम्प्रष्टव्याभ्याम् सम्प्रष्टव्येभ्यः
पञ्चमीसम्प्रष्टव्यात् सम्प्रष्टव्याभ्याम् सम्प्रष्टव्येभ्यः
षष्ठीसम्प्रष्टव्यस्य सम्प्रष्टव्ययोः सम्प्रष्टव्यानाम्
सप्तमीसम्प्रष्टव्ये सम्प्रष्टव्ययोः सम्प्रष्टव्येषु

समास सम्प्रष्टव्य

अव्यय ॰सम्प्रष्टव्यम् ॰सम्प्रष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria