Declension table of ?samparityaktajīvita

Deva

NeuterSingularDualPlural
Nominativesamparityaktajīvitam samparityaktajīvite samparityaktajīvitāni
Vocativesamparityaktajīvita samparityaktajīvite samparityaktajīvitāni
Accusativesamparityaktajīvitam samparityaktajīvite samparityaktajīvitāni
Instrumentalsamparityaktajīvitena samparityaktajīvitābhyām samparityaktajīvitaiḥ
Dativesamparityaktajīvitāya samparityaktajīvitābhyām samparityaktajīvitebhyaḥ
Ablativesamparityaktajīvitāt samparityaktajīvitābhyām samparityaktajīvitebhyaḥ
Genitivesamparityaktajīvitasya samparityaktajīvitayoḥ samparityaktajīvitānām
Locativesamparityaktajīvite samparityaktajīvitayoḥ samparityaktajīviteṣu

Compound samparityaktajīvita -

Adverb -samparityaktajīvitam -samparityaktajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria