सुबन्तावली ?सम्परित्यक्तजीवित

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्परित्यक्तजीवितम् सम्परित्यक्तजीविते सम्परित्यक्तजीवितानि
सम्बोधनम्सम्परित्यक्तजीवित सम्परित्यक्तजीविते सम्परित्यक्तजीवितानि
द्वितीयासम्परित्यक्तजीवितम् सम्परित्यक्तजीविते सम्परित्यक्तजीवितानि
तृतीयासम्परित्यक्तजीवितेन सम्परित्यक्तजीविताभ्याम् सम्परित्यक्तजीवितैः
चतुर्थीसम्परित्यक्तजीविताय सम्परित्यक्तजीविताभ्याम् सम्परित्यक्तजीवितेभ्यः
पञ्चमीसम्परित्यक्तजीवितात् सम्परित्यक्तजीविताभ्याम् सम्परित्यक्तजीवितेभ्यः
षष्ठीसम्परित्यक्तजीवितस्य सम्परित्यक्तजीवितयोः सम्परित्यक्तजीवितानाम्
सप्तमीसम्परित्यक्तजीविते सम्परित्यक्तजीवितयोः सम्परित्यक्तजीवितेषु

समास सम्परित्यक्तजीवित

अव्यय ॰सम्परित्यक्तजीवितम् ॰सम्परित्यक्तजीवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria