Declension table of samita

Deva

NeuterSingularDualPlural
Nominativesamitam samite samitāni
Vocativesamita samite samitāni
Accusativesamitam samite samitāni
Instrumentalsamitena samitābhyām samitaiḥ
Dativesamitāya samitābhyām samitebhyaḥ
Ablativesamitāt samitābhyām samitebhyaḥ
Genitivesamitasya samitayoḥ samitānām
Locativesamite samitayoḥ samiteṣu

Compound samita -

Adverb -samitam -samitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria