Declension table of samīrita

Deva

MasculineSingularDualPlural
Nominativesamīritaḥ samīritau samīritāḥ
Vocativesamīrita samīritau samīritāḥ
Accusativesamīritam samīritau samīritān
Instrumentalsamīritena samīritābhyām samīritaiḥ samīritebhiḥ
Dativesamīritāya samīritābhyām samīritebhyaḥ
Ablativesamīritāt samīritābhyām samīritebhyaḥ
Genitivesamīritasya samīritayoḥ samīritānām
Locativesamīrite samīritayoḥ samīriteṣu

Compound samīrita -

Adverb -samīritam -samīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria